Студопедія
рос | укр

Головна сторінка Випадкова сторінка


КАТЕГОРІЇ:

АвтомобіліБіологіяБудівництвоВідпочинок і туризмГеографіяДім і садЕкологіяЕкономікаЕлектронікаІноземні мовиІнформатикаІншеІсторіяКультураЛітератураМатематикаМедицинаМеталлургіяМеханікаОсвітаОхорона праціПедагогікаПолітикаПравоПсихологіяРелігіяСоціологіяСпортФізикаФілософіяФінансиХімія






Хар-ка сучасної с-ми шк. істор освіти в Україні.


Дата добавления: 2015-08-29; просмотров: 727



12. ye caiva sôttvikô bhôvô rôjasôs tômasôñ ca ye |
matta eveti tôn viddhi na tv ahaü teûu te mayi ||

13. tribhir guòamayair bhôvair ebhið sarvam idaü jagat |
mohitaü nôbhijônôti môm ebhyað param avyayam ||

14. daivø hy eûô guòamayø mama môyô duratyayô |
môm eva ye prapadyante môyôm etôü taranti te ||

15. na môü duûkêtino mãdhôð prapadyante narôdhamôð |
môyayôpahêtajèônô ôsuraü bhôvam ôñritôð ||

16. caturvidhô bhajante môü janôð sukêtino ’rjuna |
ôrto jijèôsur arthôrthø jèônø ca Bharatarûabha ||

17. teûôü jèônø nityayukta ekabhaktir viñiûyate |
priyo hi jèônino ’tyartham ahaü sa ca mama priyað ||

18. udôrôð sarva evaite jèônø tv ôtmaiva me matam |
ôsthitað sa hi yuktôtmô môm evônuttamôü gatim ||

19. bahãnôü janmanôm ante jèônavôn môü prapadyate |
Vôsudevað sarvam iti sa mahôtmô sudurlabhað ||

20. kômais tais tair hêtajèônôð prapadyante ’nyadevatôð |
taü taü niyamam ôsthôya prakêtyô niyatôð svayô ||

21. yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati |
tasya tasyôcalôü ñraddhôü tôm eva vidadhômy aham ||

22. sa tayô ñraddhayô yuktas tasyô rôdhanam øhate |
labhate ca tatað kômôn mayaiva vihitôn hi tôn ||

23. antavat tu phalaü teûôü tad bhavaty alpacetasôm* |
devôn devayajo yônti madbhaktô yônti môm api ||

24. avyaktaü vyaktim ôpannaü manyante môm abuddhayað |
paraü bhôvam ajônanto mamôvyayam anuttamam ||

25. nôhaü prakôñað sarvasya yogamôyôsamôvêtað |
mãâho ’yaü nôbhijônôti loko môm ajam avyayam ||

26. vedôhaü samatøtôni vartamônôni côrjuna |
bhaviûyôni ca bhãtôni môü tu veda na kañcana ||

27. icchôdveûasamutthena dvaádvamohena Bhôrata |
sarvabhãtôni saümohaü sarge yônti paraütapa ||

28. yeûôü tv antagataü pôpaü janônôü puòyakarmaòôm |
te dvaádvamohanirmuktô bhajante môü dêâhavratôð ||

29. jarômaraòamokûôya môm ôñritya yatanti ye |
te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||

30. sôdhibhãtôdhidaivaü môü sôdhiyajèaü ca ye viduð |
prayôòakôle ’pi ca môü te vidur yuktacetasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde jèônavijèônayogo nôma saptamo ’dhyôyað

 


 

VIII

ARJUNA UVФCA

1. kiü tad Brahma kiü Adhyôtmaü kiü Karma Puruûottama |
Adhibhãtaü ca kiü proktam Adhidaivaü kiü ucyate ||

2. Adhiyajèað kathaü ko ’tra dehe ’smin Madhusãdana |
prayôòakôle ca kathaü jèeyo ’si niyatôtmabhið ||

СRШBHAGAVФN UVФCA

3. akûaraü Brahma paramaü svabhôvo ’dhyôtmam ucyate |
bhãtabhôvodbhavakaro visargað Karmasaüjèitað ||

4. Adhibhãtaü kûaro bhôvað Puruûañ côdhidaivatam |
Adhiyajèo ’ham evôtra dehe dehabhêtôü vara ||

5. antakôle ca môm eva smaran muktvô kalevaram |
yað prayôti sa madbhôvaü yôti nôsty atra saüñayað ||

6. yaü yaü vôpi smaran bhôvaü tyajaty ante kalevaram |
taü taü evaiti Kaunteya sadô tadbhôvabhôvitað ||

7. tasmôt sarveûu kôleûu môm anusmara yudhya ca |
mayy arpitamanobuddhir môm evaiûyasy asaüñayað ||

8. abhyôsayogayuktena cetasô nônyagôminô |
paramaü Puruûaü divyaü yôti Pôrthônucintayan ||

9. kaviü purôòam anuñôsitôram
aòor aòøyôüsam anusmared yað |
sarvasya dhôtôram acintyarãpam
ôdityavaròaü tamasað parastôt ||

10. prayôòakôle manasôcalena
bhaktyô yukto yogabalena caiva |
bhruvor madhye prôòam ôveñya samyak
sa taü paraü Puruûam upaiti divyam ||

11. yad akûaraü vedavido vadanti
viñanti yad yatayo vøtarôgôð |
yad icchanto brahmacaryaü caranti
tat te padaü saügraheòa pravakûye ||

12. sarvadvôrôòi saüyamya mano hêdi nirudhya ca |
mãrdhny ôdhôyôtmanað prôòam ôsthito yogadhôraòôm ||

13. Om ity ekôkûaraü Brahma vyôharan môm anusmaran |
yað prayôti tyajan dehaü sa yôti paramôü gatim ||

14. ananyacetôð satataü yo môü smarati nityañað |
tasyôhaü sulabhað Pôrtha nityayuktasya yoginað ||

15. môm upetya punar janma duðkhôlayam añôñvatam |
nôpnuvanti mahôtmônað saüsiddhiü paramôü gatôð ||

16. ô brahmabhuvanôl lokôð punar ôvartino ’rjuna |
môm upetya tu Kaunteya punar janma na vidyate ||

17. sahasrayugaparyantam ahar yad Brahmaòo viduð |
rôtriü yugasahasrôntôü te ’horôtravido janôð ||

18. avyaktôd vyaktayað sarvôð prabhavanty aharôgame |
rôtryôgame praløyante tatraivôvyaktasaüjèake ||

19. bhãtagrômað sa evôyaü bhãtvô bhãtvô praløyate |
rôtryôgame ’vañað Pôrtha prabhavaty aharôgame ||

20. paras tasmôt tu bhôvo ’nyo ’vyakto ’vyaktôt sanôtanað |
yað sa sarveûu bhãteûu nañyatsu na vinañyati ||

21. avyakto ’kûara ity uktas tam ôhuð paramôü gatim |
yaü prôpya na nivartante tad dhôma paramaü mama ||

22. Puruûað sa parað Pôrtha bhaktyô labhyas tv ananyayô |
yasyôntaðsthôni bhãtôni yena sarvam idaü tatam ||

23. yatra kôle tv anôvêttim ôvêttiü caiva yoginað |
prayôtô yônti taü kôlaü vakûyômi Bharataêûabha ||

24. agni jyotir ahað ñuklað ûaòmôsô uttarôyaòam |
tatra prayôtô gacchanti Brahma Brahmavido janôð ||

25. dhãmo rôtris tathô kêûòað ûaòmôsô dakûiòôyanam |
tatra côndramasaü jyotir yogø prôpya nivartate ||

26. ñuklakêûòe gatø hy ete jagatað ñôñvate mate |
ekayô yôty anôvêttim anyayôvartate punað ||

27. naite sêtø Pôrtha jônaü yogø muhyati kañcana |
tasmôt sarveûu kôleûu yogayukto bhavôrjuna ||

28. vedeûu yajèeûu tapaðsu caiva dôneûu yat puòyaphalaü pradiûåam |
atyeti tat sarvam idaü viditvô yogø paraü sthônam upaiti côdyam ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Akûarabrahmayogo nômôûåamo ’dhyôyað

 


 

IX

СRШBHAGAVФN UVФCA

1. idaü tu te guhyatamaü pravakûyômy anasãyave |
jèônaü vijèônasahitaü yaj jèôtvô mokûyase ’ñubhôt ||

2. rôjavidyô rôjaguhyaü pavitram idam uttamam |
pratyakûôvagamaü dharmyaü susukhaü kartum avyayam ||

3. añraddadhônôð puruûô dharmasyôsya paraátapa |
aprôpya môü nivartante mêtyusaüsôravartmani ||

4. mayô tatam idaü sarvaü jagad avyaktamãrtinô |
matsthôni sarvabhãtôni na côhaü teûv avasthitað ||

5. na ca matsthôni bhãtôni pañya me yogam aiñvaram |
bhãtabhênna ca bhãtastho mamôtmô bhãtabhôvanað ||

6. yathôkôñasthito nityaü vôyuð sarvatrago mahôn |
tathô sarvôòi bhãtôni matsthônøty upadhôraya ||

7. sarvabhãtôni Kaunteya prakêtiü yônti mômikôm |
kalpakûaye punas tôni kalpôdau visêjômy aham ||

8. prakêtiü svôm avaûåabhya visêjômi punað punað |
bhãtagrômam imaü kêtsnam avañaü prakêter vañôt ||

9. na ca môü tôni karmôòi nibadhnanti Dhanaüjaya |
udôsønavad ôsønam asaktaü teûu karmasu ||

10. mayôdhyakûeòa prakêtið sãyate sacarôcaram |
hetunônena Kaunteya jagad viparivartate ||

11. avajônanti môü mãâhô mônuûøü tanum ôñritam |
paraü bhôvam ajônanto mama bhãtamaheñvaram ||

12. moghôñô moghakarmôòo moghajèônô vicetasað |
rôkûasøm ôsurøü caiva prakêtiü mohinøü ñritôð ||

13. mahôtmônas tu môü Pôrtha daivøü prakêtim ôñritôð |
bhajanty ananyamanaso jèôtvô bhãtôdim avyayam ||

14. satataü kørtayanto môü yatantañ ca dêâhavratôð |
namasyantañ ca môü bhaktyô nityayuktô upôsate ||

15. jèônayajèena côpy anye yajanto môm upôsate |
ekatvena pêthaktvena bahudhô viñvatomukham ||

16. ahaü kratur ahaü yajèað svadhôham aham auûadham |
mantro ’ham aham evôjyam aham agnir ahaü hutam ||

17. pitôham asya jagato môtô dhôtô pitômahað |
vedyaü pavitram Oükôra êk sôma yajur eva ca ||

18. gatir bhartô prabhuð sôkûø nivôsað ñaraòaü suhêt |
prabhavað pralayað sthônaü nidhônaü bøjam avyayam ||

19. tapômy aham ahaü varûaü nigêhòômy utsêjômi ca |
amêtaü caiva mêtyuñ ca sad asac côham Arjuna ||

20. traividyô môü somapôð pãtapôpô
yajèair iûåvô svargatiü prôrthayante |
te puòyaü ôsôdya surendralokam
añnanti divyôn divi devabhogôn ||

21. te taü bhuktvô svargalokaü viñôlaü
kûøòe puòye martyalokaü viñanti |
evaü trayødharmamanuprapannô
gatôgataü kômakômô labhante ||

22. ananyôñ cintayanto môü ye janôð paryupôsate |
teûôü nityôbhiyuktônôü yogakûemaü vahômy aham ||

23. ye ’py anyadevatô bhaktô yajante ñraddhayônvitôð |
te ’pi môm eva Kaunteya yajanty avidhipãrvakam ||

24. ahaü hi sarvayajèônôü bhoktô ca prabhur eva ca |
na tu môm abhijônanti tattvenôtañ cyavanti te ||

25. yônti devavratô devôn pitên yônti pitêvratôð |
bhãtôni yônti bhãtejyô yônti madyôjino ’pi môm ||

26. patraü puûpaü phalaü toyaü yo me bhaktyô prayacchati |
tad ahaü bhaktyupahêtam añnômi prayatôtmanað ||

27. yat karoûi yad añnôsi yaj juhoûi dadôsi yat |
yat tapasyasi Kaunteya tat kuruûva madarpaòam ||

28. ñubhôñubhaphalair evaü mokûyase karmabandhanaið |
saünyôsayogayuktôtmô vimukto môm upaiûyasi ||

29. samo ’haü sarvabhãteûu na me dveûyo ’sti na priyað |
ye bhajanti tu môü bhaktyô mayi te teûu côpy aham ||

30. api cet sudurôcôro bhajate môm ananyabhôk |
sôdhur eva sa mantavyað samyag vyavasito hi sað ||

31. kûipraü bhavati dharmôtmô ñañvac chôntiü nigacchati |
Kaunteya pratijèônøhi na me bhaktað praòañyati ||

32. môü hi Pôrtha vyayôñritya ye ’pi syuð pôpayonayað |
striyo vaiñyôs tathô ñãdrôs te ’pi yônti parôü gatim ||

33. kiü punar brôhmaòôð puòyô bhaktô rôjarûayas tathô |
anityam asukhaü lokam imaü prôpya bhajasva môm ||

34. manmanô bhava madbhakto madyôjø môü namaskuru |
môm evaiûyasi yuktvaivam ôtmônaü matparôyanað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde rôjavidyôrôjaguhyayogo nôma navamo ’dhyôyað

 


 

X

СRШBHAGAVФN UVФCA

1. bhãya eva mahôbôho ñêòu me paramaü vacað |
yat te ’haü prøyamôòôya vakûyômi hitakômyayô ||

2. na me viduð suragaòôð prabhavaü na maharûayað |
aham ôdir hi devônôü maharûøòôü ca sarvañað ||

3. yo môm ajam anôdiü ca vetti lokamaheñvaram |
asaümãâhað sa martyeûu sarvapôpaið pramucyate ||

4. buddhir jèônam asaümohað kûamô satyaü damað ñamað |
sukhaü duðkhaü bhôvo ’bhôvo bhayaü côbhayam eva ca ||

5. ahiüsô samatô tuûåis tapo dônaü yaño ’yañað |
bhavanti bhôvô bhãtônôü matta eva pêthagvidhôð ||

6. maharûayað sapta pãrve catvôro Manavas tathô |
madbhôvô mônasô jôtô yeûôü loka imôð prajôð ||

7. etôü vibhãtiü yogaü ca mama yo vetti tattvatað |
so ’vikampena yogena yujyate nôtra saüñayað ||

8. ahaü sarvasya prabhavo mattað sarvaü pravartate |
iti matvô bhajante môü budhô bhôvasamanvitôð ||

9. maccittô madgataprôòô bodhayantað parasparam |
kathayantañ ca môü nityaü tuûyanti ca ramanti ca ||

10. teûôü satatayuktônôü bhajatôü prøtipãrvakam |
dadômi buddhiyogaü taü yena môm upayônti te ||

11. teûôm evônukampôrtham aham ajèônajaü tamað |
nôñayômy ôtmabhôvastho jèônadøpena bhôsvatô ||

ARJUNA UVФCA

12. paraü Brahma paraü dhôma pavitraü parama bhavôn |
Puruûaü ñôñvataü divyam adidevam ajaü vibhum ||

13. ôhus tvôü êûayað sarve devarûir Nôradas tathô |
Asito Devalo Vyôsað svayaü caiva bravøûi me ||

14. sarvam etad êtaü manye yan môü vadasi Keñava |
na hi te bhagavan vyaktiü vidur devô na dônavôð ||

15. svayam evôtmanôtmônaü vettha tvaü Puruûottama |
bhãtabhôvana bhãteña devadeva jagatpate ||

16. vaktum arhasy añeûeòa divyô hy ôtmavibhãtayað |
yôbhir vibhãtibhir lokôn imôüs tvaü vyôpya tiûåhasi ||

17. kathaü vidyôm ahaü yogiüs tvôü sadô paricintayan |
keûu keûu ca bhôveûu cintyo ’si bhagavan mayô ||

18. vistareòôtmano yogaü vibhãtiü ca Janôrdana |
bhãyað kathaya têptir hi ñêòvato nôsti me ’mêtam ||

СRШBHAGAVФN UVФCA

19. hanta te kathayiûyômi divyô hy ôtmavibhãtayað |
prôdhônyatað Kuruñreûåha nôsty anto vistarasya me ||

20. aham ôtmô Guâôkeña sarvabhãtôñayasthitað |
aham ôdiñ ca madhyaü ca bhãtônôm anta eva ca ||

21. Ôdityônôm ahaü Viûòur jyotiûôü ravir aüñumôn |
Marøcir Marutôm asmi nakûatrôòôm ahaü ñañø ||

22. vedônôü Sômavedo ’smi devônôm asmi Vôsavað |
indriyôòôü manañ côsmi bhãtônôm asmi cetanô ||

23. Rudrôòôü Ñaükarañ côsmi vitteño yakûarakûasôm |
Vasãnôü pôvakañ côsmi Meruð ñikhariòôm aham ||

24. purodhasôü ca mukhyaü môü viddhi Pôrtha Bêhaspatim |
senônønôm ahaü Skandað sarasôm asmi sôgarað ||

25. maharûøòôü Bhêgur ahaü girôm asmy ekam akûaram |
yajèônôü japayajèo ’smi sthôvarôòôü Himôlayað ||

26. añvatthað sarvavêkûôòôü devarûøòôü ca Nôradað |
gandharvôòôü Citrarathað siddhônôü Kapilo munið ||

27. Uccaiðñravasaü añvônôü viddhi môm amêtodbhavam |
Airôvataü gajendrôòôü narôòôü ca narôdhipam ||

28. ôyudhônôm ahaü vajraü dhenãnôm asmi Kômadhuk |
prajanañ côsmi Kandarpað sarpôòôm asmi Vôsukið ||

29. Anantañ côsmi nôgônôü Varuòo yôdasôm aham |
pitêòôm Aryamô côsmi Yamað saüyamatôm aham ||

30. Prahlôdañ côsmi Daityônôü kôlað kalayatôm aham |
mêgôòôü ca mêgendro ’haü Vainateyañ ca pakûiòôm

31. pavanað pavatôm asmi Rômað ñastrabhêtôm aham |
jhaûôòôü Makarañ côsmi srotasôm asmi Jôhnavø ||

32. sargôòôm ôdir antañ ca madhyaü caivôham Arjuna |
Adhyôtmavidyô vidyônôü vôdað pravadatôm aham ||

33. akûarôòôm akôro ’smi dvandvað sômôsikasya ca |
aham evôkûayað kôlo dhôtôhaü viñvatomukhað ||

34. mêtyuð sarvaharañ côham udbhavañ ca bhaviûyatôm |
kørtið ñrør vôk ca nôrøòôü smêtir medhô dhêtið kûamô ||

35. Bêhatsôma tathô sômnôü gôyatrø chandasôm aham |
môsônôü môrgañørûo ’ham êtãnôü kusumôkarað ||

36. dyãtaü chalayatôm asmi tejas tejasvinôm aham |
jayo ’smi vyavasôyo ’smi sattvaü sattvavatôm aham ||

37. Vêûòønôü Vôsudevo ’smi Pôòâavônôü Dhanaüjayað |
munønôm apy ahaü Vyôsað kavønôm Uñanô kavið ||

38. daòâo damayatôm asmi nøtir asmi jigøûatôm |
maunaü caivôsmi guhyônôü jèônaü jèônavatôm aham ||

39. yac côpi sarvabhãtônôü bøjaü tad aham Arjuna |
na tad asti vinô yat syôn mayô bhãtaü carôcaram ||

40. nônto ’sti mama divyônôü vibhãtønôü paraütapa |
eûa tãddeñatað prokto vibhãter vistaro mayô ||

41. yad yad vibhãtimat sattvaü ñrømad ãrjitam eva vô |
tat tad evôvagaccha tvaü mama tejoüñasaübhavam ||

42. atha vô bahunaitena kiü jèôtena tavôrjuna |
viûåabhyôham idaü kêtsnam ekôüñena sthito jagat ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde vibhãtiyogo nôma dañamo ’dhyôyað

 


 

XI

ARJUNA UVФCA

1. madanugrahôya paramaü guhyam Adhyôtmasaüjèitam |
yat tvayoktaü vacas tena moho ’yaü vigato mama ||

2. bhavôpyayau hi bhãtônôü ñrutau vistaraño mayô |
tvattað kamalapatrôkûa môhôtmyam api côvyayam ||

3. evam etad yathôttha tvam ôtmônaü parameñvara |
draûåum icchômi te rãpam aiñvaraü Puruûottama ||

4. manyase yadi tac chakyaü mayô draûåum iti prabho |
yogoñvara tato me tvaü darñayôtmônam avyayam ||

СRШBHAGAVФN UVФCA

5. pañya me Pôrtha rãpôòi ñataño ’tha sahasrañað |
nônôvidhôni divyôni nônôvaròôkêtøni ca ||

6. pañyôdityôn Vasãn Rudrôn Añvinau Marutas tathô |
bahãny adêûåapãrvôòi pañyôñcaryôòi Bhôrata ||

7. ihaikasthaü jagat kêtsnaü pañyôdya sacarôcaraü |
mama dehe Guâôkeña yac cônyad draûåum icchasi ||

8. na tu môü ñakyase draûåum anenaiva svacakûuûô |
divyaü dadômi te cakûuð pañya me yogam aiñvaram ||

SAЬJAYA UVФCA

9. evam uktvô tato rôjan mahôyogeñvaro Harið |
darñayôm ôsa Pôrthôya paramaü rãpam aiñvaram ||

10. anekavaktranayanam anekôdbhutadarñanam |
anekadivyôbharaòaü divyônekodyatôyudham ||

11. divyamôlyômbaradharaü divyagandhônulepanam |
sarvôñcaryamayaü diptam* anantaü viñvatomukham ||

12. divi sãryasahasrasya bhaved yugapad utthitô |
yadi bhôð sadêñø sô syôd bhôsas tasya mahôtmanað ||

13. tatraikasthaü jagat kêtsnaü pravibhaktam anekadhô |
apañyad devadevasya ñarøre Pôòâavas tadô ||

14. tatað sa vismayôviûåo hêûåaromô Dhanaájayað |
praòamya ñirasô devaü kêtôèjalir abhôûata ||

ARJUNA UVФCA

15. pañyômi devôüs tava deva dehe
sarvôüs tathô bhãtaviñeûasaüghôn |
Brahmôòam øñaü kamalôsanastham
êûøüñ ca sarvôn uragôüñ ca divyôn ||

16. anekabôhãdaravaktranetraü
pañyômi tvôü sarvato ’nantarãpam |
nôntaü na madhyaü na punas tavôdiü
pañyômi viñveñvara viñvarãpa ||


<== предыдущая лекция | следующая лекция ==>
Розвиток методики навчання історії як науки в Україні протягом ХХ – го століття. | Історичні факти та їх класифікація. Емпіричний та теоретичний рівні засвоєння учнями історичного матеріалу.
1 | <== 2 ==> | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 |
Studopedia.info - Студопедия - 2014-2024 год . (0.213 сек.) російська версія | українська версія

Генерация страницы за: 0.213 сек.
Поможем в написании
> Курсовые, контрольные, дипломные и другие работы со скидкой до 25%
3 569 лучших специалисов, готовы оказать помощь 24/7